B 540-5 Pratyaṅgirāstavarāja
Manuscript culture infobox
Filmed in: B 540/5
Title: Pratyaṅgirāstavarāja
Dimensions: 17 x 9 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1694
Remarks:
Reel No. B 540/5
Inventory No. 55202
Title Pratyaṅgirāstavarāja
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 17.0 x 9.0 cm
Binding Hole
Folios 16
Lines per Folio 8–10
Foliation figures on the verso, in the left under the abbreviation pra. gi. and in the right without abbreviation
Place of Deposit NAK
Accession No. 1/1694
Manuscript Features
Excerpts
Beginning
śrīḍhuṃḍhirājāya namaḥ ||
oṁ namo sarvavedāya ||
brahmaloke sukhāsīnaṃ sarvalokaguruṃ śivaṃ ||
sarvadevamayaṃ sākṣāt sarvatejomayam paraṃ || 1 ||
sarvavidyāparaṃ śaśvat jñānopāyārṇavaṃ parāṃ |
praṇamya sarvadevāś ca ṛṣayaḥ praṣṭum āgatāḥ || 2 ||
vasiṣṭho vāmadevaś ca jābāliḥ kapilas tathā ||
nāradaś ca śukaḥ kaṇvo viśvāmitraś ca kaśyapaḥ || 3 || (fol. 1v1–5)
End
śrīś ca kubjī mahākubjī kālikā guhyakālikā
tripurā‥rijñā nityā trilokye vijayā jayā ||
jitā parājitā devi japaṃtī bhadrakālikā ||
siddhilakṣmīr mahālakṣmīḥ kālarātri[r] || 4 ||
kālī karālavikrāṃje kālike pāpahāriṇi ||
vikarālamukhe devi jvālāmukhi nami stu te || 5 || (fol. 15r6–15v2)
Colophon
iti pratyaṃgirāstotraṃ samāptaṃ || gāyatrījātavedābhyāṃ pratyaṃgirāmaṃtraṃ saṃpuṭitaṃ kṛtvā ādau rākavāraṃ japet | japāṃte gāyatrījñātavedobhyo ca japet | ākṣāvaṃte ca naṃ choyor iti datrāvāraṃ hṛdayaspṛṣṭvā japet oṁ śāṃtiḥ śāṃtiḥ śāṃtiḥ | satvaṃ lāraśākhī pakalpa samāptaḥ | śrībhavānīśaṃkarābhyāṃ namaḥ || ṣaṭphaṭ jahi hṛdayāya namaḥ mahākṛtyeśi hāvidhūmāgne śikhāyai śi ṣaṭ samaprameka huṁ | jahi śatrūs triśūlena netra vauṣaṭ | krudhyasvapivaśoṇitaṃ a. phaṭ rānakarādi iti mūlamaṃteṇā aṃganyāsā || yo ma ityādi ātmarakṣāṃ karoti || ❁ śrīḥ śrīḥ śrīḥ || (fol. 15v2–16r2)
Microfilm Details
Reel No. B 540/5
Date of Filming 08-09-1973
Exposures 20
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 24-01-2011